Declension table of ?saṃvācya

Deva

NeuterSingularDualPlural
Nominativesaṃvācyam saṃvācye saṃvācyāni
Vocativesaṃvācya saṃvācye saṃvācyāni
Accusativesaṃvācyam saṃvācye saṃvācyāni
Instrumentalsaṃvācyena saṃvācyābhyām saṃvācyaiḥ
Dativesaṃvācyāya saṃvācyābhyām saṃvācyebhyaḥ
Ablativesaṃvācyāt saṃvācyābhyām saṃvācyebhyaḥ
Genitivesaṃvācyasya saṃvācyayoḥ saṃvācyānām
Locativesaṃvācye saṃvācyayoḥ saṃvācyeṣu

Compound saṃvācya -

Adverb -saṃvācyam -saṃvācyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria