Declension table of ?saṃvācya

Deva

MasculineSingularDualPlural
Nominativesaṃvācyaḥ saṃvācyau saṃvācyāḥ
Vocativesaṃvācya saṃvācyau saṃvācyāḥ
Accusativesaṃvācyam saṃvācyau saṃvācyān
Instrumentalsaṃvācyena saṃvācyābhyām saṃvācyaiḥ saṃvācyebhiḥ
Dativesaṃvācyāya saṃvācyābhyām saṃvācyebhyaḥ
Ablativesaṃvācyāt saṃvācyābhyām saṃvācyebhyaḥ
Genitivesaṃvācyasya saṃvācyayoḥ saṃvācyānām
Locativesaṃvācye saṃvācyayoḥ saṃvācyeṣu

Compound saṃvācya -

Adverb -saṃvācyam -saṃvācyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria