Declension table of ?saṃvṛttā

Deva

FeminineSingularDualPlural
Nominativesaṃvṛttā saṃvṛtte saṃvṛttāḥ
Vocativesaṃvṛtte saṃvṛtte saṃvṛttāḥ
Accusativesaṃvṛttām saṃvṛtte saṃvṛttāḥ
Instrumentalsaṃvṛttayā saṃvṛttābhyām saṃvṛttābhiḥ
Dativesaṃvṛttāyai saṃvṛttābhyām saṃvṛttābhyaḥ
Ablativesaṃvṛttāyāḥ saṃvṛttābhyām saṃvṛttābhyaḥ
Genitivesaṃvṛttāyāḥ saṃvṛttayoḥ saṃvṛttānām
Locativesaṃvṛttāyām saṃvṛttayoḥ saṃvṛttāsu

Adverb -saṃvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria