Declension table of saṃvṛtta

Deva

MasculineSingularDualPlural
Nominativesaṃvṛttaḥ saṃvṛttau saṃvṛttāḥ
Vocativesaṃvṛtta saṃvṛttau saṃvṛttāḥ
Accusativesaṃvṛttam saṃvṛttau saṃvṛttān
Instrumentalsaṃvṛttena saṃvṛttābhyām saṃvṛttaiḥ saṃvṛttebhiḥ
Dativesaṃvṛttāya saṃvṛttābhyām saṃvṛttebhyaḥ
Ablativesaṃvṛttāt saṃvṛttābhyām saṃvṛttebhyaḥ
Genitivesaṃvṛttasya saṃvṛttayoḥ saṃvṛttānām
Locativesaṃvṛtte saṃvṛttayoḥ saṃvṛtteṣu

Compound saṃvṛtta -

Adverb -saṃvṛttam -saṃvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria