Declension table of ?saṃvṛtimat

Deva

MasculineSingularDualPlural
Nominativesaṃvṛtimān saṃvṛtimantau saṃvṛtimantaḥ
Vocativesaṃvṛtiman saṃvṛtimantau saṃvṛtimantaḥ
Accusativesaṃvṛtimantam saṃvṛtimantau saṃvṛtimataḥ
Instrumentalsaṃvṛtimatā saṃvṛtimadbhyām saṃvṛtimadbhiḥ
Dativesaṃvṛtimate saṃvṛtimadbhyām saṃvṛtimadbhyaḥ
Ablativesaṃvṛtimataḥ saṃvṛtimadbhyām saṃvṛtimadbhyaḥ
Genitivesaṃvṛtimataḥ saṃvṛtimatoḥ saṃvṛtimatām
Locativesaṃvṛtimati saṃvṛtimatoḥ saṃvṛtimatsu

Compound saṃvṛtimat -

Adverb -saṃvṛtimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria