Declension table of ?saṃvṛtatva

Deva

NeuterSingularDualPlural
Nominativesaṃvṛtatvam saṃvṛtatve saṃvṛtatvāni
Vocativesaṃvṛtatva saṃvṛtatve saṃvṛtatvāni
Accusativesaṃvṛtatvam saṃvṛtatve saṃvṛtatvāni
Instrumentalsaṃvṛtatvena saṃvṛtatvābhyām saṃvṛtatvaiḥ
Dativesaṃvṛtatvāya saṃvṛtatvābhyām saṃvṛtatvebhyaḥ
Ablativesaṃvṛtatvāt saṃvṛtatvābhyām saṃvṛtatvebhyaḥ
Genitivesaṃvṛtatvasya saṃvṛtatvayoḥ saṃvṛtatvānām
Locativesaṃvṛtatve saṃvṛtatvayoḥ saṃvṛtatveṣu

Compound saṃvṛtatva -

Adverb -saṃvṛtatvam -saṃvṛtatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria