Declension table of ?saṃvṛtatā

Deva

FeminineSingularDualPlural
Nominativesaṃvṛtatā saṃvṛtate saṃvṛtatāḥ
Vocativesaṃvṛtate saṃvṛtate saṃvṛtatāḥ
Accusativesaṃvṛtatām saṃvṛtate saṃvṛtatāḥ
Instrumentalsaṃvṛtatayā saṃvṛtatābhyām saṃvṛtatābhiḥ
Dativesaṃvṛtatāyai saṃvṛtatābhyām saṃvṛtatābhyaḥ
Ablativesaṃvṛtatāyāḥ saṃvṛtatābhyām saṃvṛtatābhyaḥ
Genitivesaṃvṛtatāyāḥ saṃvṛtatayoḥ saṃvṛtatānām
Locativesaṃvṛtatāyām saṃvṛtatayoḥ saṃvṛtatāsu

Adverb -saṃvṛtatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria