Declension table of ?saṃvṛtasaṃvāryā

Deva

FeminineSingularDualPlural
Nominativesaṃvṛtasaṃvāryā saṃvṛtasaṃvārye saṃvṛtasaṃvāryāḥ
Vocativesaṃvṛtasaṃvārye saṃvṛtasaṃvārye saṃvṛtasaṃvāryāḥ
Accusativesaṃvṛtasaṃvāryām saṃvṛtasaṃvārye saṃvṛtasaṃvāryāḥ
Instrumentalsaṃvṛtasaṃvāryayā saṃvṛtasaṃvāryābhyām saṃvṛtasaṃvāryābhiḥ
Dativesaṃvṛtasaṃvāryāyai saṃvṛtasaṃvāryābhyām saṃvṛtasaṃvāryābhyaḥ
Ablativesaṃvṛtasaṃvāryāyāḥ saṃvṛtasaṃvāryābhyām saṃvṛtasaṃvāryābhyaḥ
Genitivesaṃvṛtasaṃvāryāyāḥ saṃvṛtasaṃvāryayoḥ saṃvṛtasaṃvāryāṇām
Locativesaṃvṛtasaṃvāryāyām saṃvṛtasaṃvāryayoḥ saṃvṛtasaṃvāryāsu

Adverb -saṃvṛtasaṃvāryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria