Declension table of ?saṃvṛtasaṃvārya

Deva

NeuterSingularDualPlural
Nominativesaṃvṛtasaṃvāryam saṃvṛtasaṃvārye saṃvṛtasaṃvāryāṇi
Vocativesaṃvṛtasaṃvārya saṃvṛtasaṃvārye saṃvṛtasaṃvāryāṇi
Accusativesaṃvṛtasaṃvāryam saṃvṛtasaṃvārye saṃvṛtasaṃvāryāṇi
Instrumentalsaṃvṛtasaṃvāryeṇa saṃvṛtasaṃvāryābhyām saṃvṛtasaṃvāryaiḥ
Dativesaṃvṛtasaṃvāryāya saṃvṛtasaṃvāryābhyām saṃvṛtasaṃvāryebhyaḥ
Ablativesaṃvṛtasaṃvāryāt saṃvṛtasaṃvāryābhyām saṃvṛtasaṃvāryebhyaḥ
Genitivesaṃvṛtasaṃvāryasya saṃvṛtasaṃvāryayoḥ saṃvṛtasaṃvāryāṇām
Locativesaṃvṛtasaṃvārye saṃvṛtasaṃvāryayoḥ saṃvṛtasaṃvāryeṣu

Compound saṃvṛtasaṃvārya -

Adverb -saṃvṛtasaṃvāryam -saṃvṛtasaṃvāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria