Declension table of ?saṃvṛtamantratā

Deva

FeminineSingularDualPlural
Nominativesaṃvṛtamantratā saṃvṛtamantrate saṃvṛtamantratāḥ
Vocativesaṃvṛtamantrate saṃvṛtamantrate saṃvṛtamantratāḥ
Accusativesaṃvṛtamantratām saṃvṛtamantrate saṃvṛtamantratāḥ
Instrumentalsaṃvṛtamantratayā saṃvṛtamantratābhyām saṃvṛtamantratābhiḥ
Dativesaṃvṛtamantratāyai saṃvṛtamantratābhyām saṃvṛtamantratābhyaḥ
Ablativesaṃvṛtamantratāyāḥ saṃvṛtamantratābhyām saṃvṛtamantratābhyaḥ
Genitivesaṃvṛtamantratāyāḥ saṃvṛtamantratayoḥ saṃvṛtamantratānām
Locativesaṃvṛtamantratāyām saṃvṛtamantratayoḥ saṃvṛtamantratāsu

Adverb -saṃvṛtamantratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria