Declension table of ?saṃvṛtamantrā

Deva

FeminineSingularDualPlural
Nominativesaṃvṛtamantrā saṃvṛtamantre saṃvṛtamantrāḥ
Vocativesaṃvṛtamantre saṃvṛtamantre saṃvṛtamantrāḥ
Accusativesaṃvṛtamantrām saṃvṛtamantre saṃvṛtamantrāḥ
Instrumentalsaṃvṛtamantrayā saṃvṛtamantrābhyām saṃvṛtamantrābhiḥ
Dativesaṃvṛtamantrāyai saṃvṛtamantrābhyām saṃvṛtamantrābhyaḥ
Ablativesaṃvṛtamantrāyāḥ saṃvṛtamantrābhyām saṃvṛtamantrābhyaḥ
Genitivesaṃvṛtamantrāyāḥ saṃvṛtamantrayoḥ saṃvṛtamantrāṇām
Locativesaṃvṛtamantrāyām saṃvṛtamantrayoḥ saṃvṛtamantrāsu

Adverb -saṃvṛtamantram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria