Declension table of ?saṃvṛtākārā

Deva

FeminineSingularDualPlural
Nominativesaṃvṛtākārā saṃvṛtākāre saṃvṛtākārāḥ
Vocativesaṃvṛtākāre saṃvṛtākāre saṃvṛtākārāḥ
Accusativesaṃvṛtākārām saṃvṛtākāre saṃvṛtākārāḥ
Instrumentalsaṃvṛtākārayā saṃvṛtākārābhyām saṃvṛtākārābhiḥ
Dativesaṃvṛtākārāyai saṃvṛtākārābhyām saṃvṛtākārābhyaḥ
Ablativesaṃvṛtākārāyāḥ saṃvṛtākārābhyām saṃvṛtākārābhyaḥ
Genitivesaṃvṛtākārāyāḥ saṃvṛtākārayoḥ saṃvṛtākārāṇām
Locativesaṃvṛtākārāyām saṃvṛtākārayoḥ saṃvṛtākārāsu

Adverb -saṃvṛtākāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria