Declension table of saṃvṛta

Deva

NeuterSingularDualPlural
Nominativesaṃvṛtam saṃvṛte saṃvṛtāni
Vocativesaṃvṛta saṃvṛte saṃvṛtāni
Accusativesaṃvṛtam saṃvṛte saṃvṛtāni
Instrumentalsaṃvṛtena saṃvṛtābhyām saṃvṛtaiḥ
Dativesaṃvṛtāya saṃvṛtābhyām saṃvṛtebhyaḥ
Ablativesaṃvṛtāt saṃvṛtābhyām saṃvṛtebhyaḥ
Genitivesaṃvṛtasya saṃvṛtayoḥ saṃvṛtānām
Locativesaṃvṛte saṃvṛtayoḥ saṃvṛteṣu

Compound saṃvṛta -

Adverb -saṃvṛtam -saṃvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria