Declension table of ?saṃvṛktadhṛṣṇu

Deva

NeuterSingularDualPlural
Nominativesaṃvṛktadhṛṣṇu saṃvṛktadhṛṣṇunī saṃvṛktadhṛṣṇūni
Vocativesaṃvṛktadhṛṣṇu saṃvṛktadhṛṣṇunī saṃvṛktadhṛṣṇūni
Accusativesaṃvṛktadhṛṣṇu saṃvṛktadhṛṣṇunī saṃvṛktadhṛṣṇūni
Instrumentalsaṃvṛktadhṛṣṇunā saṃvṛktadhṛṣṇubhyām saṃvṛktadhṛṣṇubhiḥ
Dativesaṃvṛktadhṛṣṇune saṃvṛktadhṛṣṇubhyām saṃvṛktadhṛṣṇubhyaḥ
Ablativesaṃvṛktadhṛṣṇunaḥ saṃvṛktadhṛṣṇubhyām saṃvṛktadhṛṣṇubhyaḥ
Genitivesaṃvṛktadhṛṣṇunaḥ saṃvṛktadhṛṣṇunoḥ saṃvṛktadhṛṣṇūnām
Locativesaṃvṛktadhṛṣṇuni saṃvṛktadhṛṣṇunoḥ saṃvṛktadhṛṣṇuṣu

Compound saṃvṛktadhṛṣṇu -

Adverb -saṃvṛktadhṛṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria