Declension table of ?saṃvṛkta

Deva

NeuterSingularDualPlural
Nominativesaṃvṛktam saṃvṛkte saṃvṛktāni
Vocativesaṃvṛkta saṃvṛkte saṃvṛktāni
Accusativesaṃvṛktam saṃvṛkte saṃvṛktāni
Instrumentalsaṃvṛktena saṃvṛktābhyām saṃvṛktaiḥ
Dativesaṃvṛktāya saṃvṛktābhyām saṃvṛktebhyaḥ
Ablativesaṃvṛktāt saṃvṛktābhyām saṃvṛktebhyaḥ
Genitivesaṃvṛktasya saṃvṛktayoḥ saṃvṛktānām
Locativesaṃvṛkte saṃvṛktayoḥ saṃvṛkteṣu

Compound saṃvṛkta -

Adverb -saṃvṛktam -saṃvṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria