Declension table of ?saṃvṛjā

Deva

FeminineSingularDualPlural
Nominativesaṃvṛjā saṃvṛje saṃvṛjāḥ
Vocativesaṃvṛje saṃvṛje saṃvṛjāḥ
Accusativesaṃvṛjām saṃvṛje saṃvṛjāḥ
Instrumentalsaṃvṛjayā saṃvṛjābhyām saṃvṛjābhiḥ
Dativesaṃvṛjāyai saṃvṛjābhyām saṃvṛjābhyaḥ
Ablativesaṃvṛjāyāḥ saṃvṛjābhyām saṃvṛjābhyaḥ
Genitivesaṃvṛjāyāḥ saṃvṛjayoḥ saṃvṛjānām
Locativesaṃvṛjāyām saṃvṛjayoḥ saṃvṛjāsu

Adverb -saṃvṛjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria