Declension table of ?saṃvṛddhi

Deva

FeminineSingularDualPlural
Nominativesaṃvṛddhiḥ saṃvṛddhī saṃvṛddhayaḥ
Vocativesaṃvṛddhe saṃvṛddhī saṃvṛddhayaḥ
Accusativesaṃvṛddhim saṃvṛddhī saṃvṛddhīḥ
Instrumentalsaṃvṛddhyā saṃvṛddhibhyām saṃvṛddhibhiḥ
Dativesaṃvṛddhyai saṃvṛddhaye saṃvṛddhibhyām saṃvṛddhibhyaḥ
Ablativesaṃvṛddhyāḥ saṃvṛddheḥ saṃvṛddhibhyām saṃvṛddhibhyaḥ
Genitivesaṃvṛddhyāḥ saṃvṛddheḥ saṃvṛddhyoḥ saṃvṛddhīnām
Locativesaṃvṛddhyām saṃvṛddhau saṃvṛddhyoḥ saṃvṛddhiṣu

Compound saṃvṛddhi -

Adverb -saṃvṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria