Declension table of saṃvṛddha

Deva

NeuterSingularDualPlural
Nominativesaṃvṛddham saṃvṛddhe saṃvṛddhāni
Vocativesaṃvṛddha saṃvṛddhe saṃvṛddhāni
Accusativesaṃvṛddham saṃvṛddhe saṃvṛddhāni
Instrumentalsaṃvṛddhena saṃvṛddhābhyām saṃvṛddhaiḥ
Dativesaṃvṛddhāya saṃvṛddhābhyām saṃvṛddhebhyaḥ
Ablativesaṃvṛddhāt saṃvṛddhābhyām saṃvṛddhebhyaḥ
Genitivesaṃvṛddhasya saṃvṛddhayoḥ saṃvṛddhānām
Locativesaṃvṛddhe saṃvṛddhayoḥ saṃvṛddheṣu

Compound saṃvṛddha -

Adverb -saṃvṛddham -saṃvṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria