Declension table of santyakta

Deva

NeuterSingularDualPlural
Nominativesantyaktam santyakte santyaktāni
Vocativesantyakta santyakte santyaktāni
Accusativesantyaktam santyakte santyaktāni
Instrumentalsantyaktena santyaktābhyām santyaktaiḥ
Dativesantyaktāya santyaktābhyām santyaktebhyaḥ
Ablativesantyaktāt santyaktābhyām santyaktebhyaḥ
Genitivesantyaktasya santyaktayoḥ santyaktānām
Locativesantyakte santyaktayoḥ santyakteṣu

Compound santyakta -

Adverb -santyaktam -santyaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria