Declension table of santyakta

Deva

MasculineSingularDualPlural
Nominativesantyaktaḥ santyaktau santyaktāḥ
Vocativesantyakta santyaktau santyaktāḥ
Accusativesantyaktam santyaktau santyaktān
Instrumentalsantyaktena santyaktābhyām santyaktaiḥ santyaktebhiḥ
Dativesantyaktāya santyaktābhyām santyaktebhyaḥ
Ablativesantyaktāt santyaktābhyām santyaktebhyaḥ
Genitivesantyaktasya santyaktayoḥ santyaktānām
Locativesantyakte santyaktayoḥ santyakteṣu

Compound santyakta -

Adverb -santyaktam -santyaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria