Declension table of ?santyajyā

Deva

FeminineSingularDualPlural
Nominativesantyajyā santyajye santyajyāḥ
Vocativesantyajye santyajye santyajyāḥ
Accusativesantyajyām santyajye santyajyāḥ
Instrumentalsantyajyayā santyajyābhyām santyajyābhiḥ
Dativesantyajyāyai santyajyābhyām santyajyābhyaḥ
Ablativesantyajyāyāḥ santyajyābhyām santyajyābhyaḥ
Genitivesantyajyāyāḥ santyajyayoḥ santyajyānām
Locativesantyajyāyām santyajyayoḥ santyajyāsu

Adverb -santyajyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria