Declension table of santyajya

Deva

MasculineSingularDualPlural
Nominativesantyajyaḥ santyajyau santyajyāḥ
Vocativesantyajya santyajyau santyajyāḥ
Accusativesantyajyam santyajyau santyajyān
Instrumentalsantyajyena santyajyābhyām santyajyaiḥ
Dativesantyajyāya santyajyābhyām santyajyebhyaḥ
Ablativesantyajyāt santyajyābhyām santyajyebhyaḥ
Genitivesantyajyasya santyajyayoḥ santyajyānām
Locativesantyajye santyajyayoḥ santyajyeṣu

Compound santyajya -

Adverb -santyajyam -santyajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria