Declension table of ?santyāginī

Deva

FeminineSingularDualPlural
Nominativesantyāginī santyāginyau santyāginyaḥ
Vocativesantyāgini santyāginyau santyāginyaḥ
Accusativesantyāginīm santyāginyau santyāginīḥ
Instrumentalsantyāginyā santyāginībhyām santyāginībhiḥ
Dativesantyāginyai santyāginībhyām santyāginībhyaḥ
Ablativesantyāginyāḥ santyāginībhyām santyāginībhyaḥ
Genitivesantyāginyāḥ santyāginyoḥ santyāginīnām
Locativesantyāginyām santyāginyoḥ santyāginīṣu

Compound santyāgini - santyāginī -

Adverb -santyāgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria