Declension table of ?santyāgin

Deva

MasculineSingularDualPlural
Nominativesantyāgī santyāginau santyāginaḥ
Vocativesantyāgin santyāginau santyāginaḥ
Accusativesantyāginam santyāginau santyāginaḥ
Instrumentalsantyāginā santyāgibhyām santyāgibhiḥ
Dativesantyāgine santyāgibhyām santyāgibhyaḥ
Ablativesantyāginaḥ santyāgibhyām santyāgibhyaḥ
Genitivesantyāginaḥ santyāginoḥ santyāginām
Locativesantyāgini santyāginoḥ santyāgiṣu

Compound santyāgi -

Adverb -santyāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria