Declension table of ?santyāga

Deva

MasculineSingularDualPlural
Nominativesantyāgaḥ santyāgau santyāgāḥ
Vocativesantyāga santyāgau santyāgāḥ
Accusativesantyāgam santyāgau santyāgān
Instrumentalsantyāgena santyāgābhyām santyāgaiḥ santyāgebhiḥ
Dativesantyāgāya santyāgābhyām santyāgebhyaḥ
Ablativesantyāgāt santyāgābhyām santyāgebhyaḥ
Genitivesantyāgasya santyāgayoḥ santyāgānām
Locativesantyāge santyāgayoḥ santyāgeṣu

Compound santyāga -

Adverb -santyāgam -santyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria