Declension table of ?santvarita

Deva

NeuterSingularDualPlural
Nominativesantvaritam santvarite santvaritāni
Vocativesantvarita santvarite santvaritāni
Accusativesantvaritam santvarite santvaritāni
Instrumentalsantvaritena santvaritābhyām santvaritaiḥ
Dativesantvaritāya santvaritābhyām santvaritebhyaḥ
Ablativesantvaritāt santvaritābhyām santvaritebhyaḥ
Genitivesantvaritasya santvaritayoḥ santvaritānām
Locativesantvarite santvaritayoḥ santvariteṣu

Compound santvarita -

Adverb -santvaritam -santvaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria