Declension table of santvarita

Deva

MasculineSingularDualPlural
Nominativesantvaritaḥ santvaritau santvaritāḥ
Vocativesantvarita santvaritau santvaritāḥ
Accusativesantvaritam santvaritau santvaritān
Instrumentalsantvaritena santvaritābhyām santvaritaiḥ
Dativesantvaritāya santvaritābhyām santvaritebhyaḥ
Ablativesantvaritāt santvaritābhyām santvaritebhyaḥ
Genitivesantvaritasya santvaritayoḥ santvaritānām
Locativesantvarite santvaritayoḥ santvariteṣu

Compound santvarita -

Adverb -santvaritam -santvaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria