Declension table of santuṣitaka

Deva

MasculineSingularDualPlural
Nominativesantuṣitakaḥ santuṣitakau santuṣitakāḥ
Vocativesantuṣitaka santuṣitakau santuṣitakāḥ
Accusativesantuṣitakam santuṣitakau santuṣitakān
Instrumentalsantuṣitakena santuṣitakābhyām santuṣitakaiḥ
Dativesantuṣitakāya santuṣitakābhyām santuṣitakebhyaḥ
Ablativesantuṣitakāt santuṣitakābhyām santuṣitakebhyaḥ
Genitivesantuṣitakasya santuṣitakayoḥ santuṣitakānām
Locativesantuṣitake santuṣitakayoḥ santuṣitakeṣu

Compound santuṣitaka -

Adverb -santuṣitakam -santuṣitakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria