Declension table of santuṣita

Deva

MasculineSingularDualPlural
Nominativesantuṣitaḥ santuṣitau santuṣitāḥ
Vocativesantuṣita santuṣitau santuṣitāḥ
Accusativesantuṣitam santuṣitau santuṣitān
Instrumentalsantuṣitena santuṣitābhyām santuṣitaiḥ
Dativesantuṣitāya santuṣitābhyām santuṣitebhyaḥ
Ablativesantuṣitāt santuṣitābhyām santuṣitebhyaḥ
Genitivesantuṣitasya santuṣitayoḥ santuṣitānām
Locativesantuṣite santuṣitayoḥ santuṣiteṣu

Compound santuṣita -

Adverb -santuṣitam -santuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria