Declension table of ?santuṣṭi

Deva

FeminineSingularDualPlural
Nominativesantuṣṭiḥ santuṣṭī santuṣṭayaḥ
Vocativesantuṣṭe santuṣṭī santuṣṭayaḥ
Accusativesantuṣṭim santuṣṭī santuṣṭīḥ
Instrumentalsantuṣṭyā santuṣṭibhyām santuṣṭibhiḥ
Dativesantuṣṭyai santuṣṭaye santuṣṭibhyām santuṣṭibhyaḥ
Ablativesantuṣṭyāḥ santuṣṭeḥ santuṣṭibhyām santuṣṭibhyaḥ
Genitivesantuṣṭyāḥ santuṣṭeḥ santuṣṭyoḥ santuṣṭīnām
Locativesantuṣṭyām santuṣṭau santuṣṭyoḥ santuṣṭiṣu

Compound santuṣṭi -

Adverb -santuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria