Declension table of ?santuṣṭatarṇakavatī

Deva

FeminineSingularDualPlural
Nominativesantuṣṭatarṇakavatī santuṣṭatarṇakavatyau santuṣṭatarṇakavatyaḥ
Vocativesantuṣṭatarṇakavati santuṣṭatarṇakavatyau santuṣṭatarṇakavatyaḥ
Accusativesantuṣṭatarṇakavatīm santuṣṭatarṇakavatyau santuṣṭatarṇakavatīḥ
Instrumentalsantuṣṭatarṇakavatyā santuṣṭatarṇakavatībhyām santuṣṭatarṇakavatībhiḥ
Dativesantuṣṭatarṇakavatyai santuṣṭatarṇakavatībhyām santuṣṭatarṇakavatībhyaḥ
Ablativesantuṣṭatarṇakavatyāḥ santuṣṭatarṇakavatībhyām santuṣṭatarṇakavatībhyaḥ
Genitivesantuṣṭatarṇakavatyāḥ santuṣṭatarṇakavatyoḥ santuṣṭatarṇakavatīnām
Locativesantuṣṭatarṇakavatyām santuṣṭatarṇakavatyoḥ santuṣṭatarṇakavatīṣu

Compound santuṣṭatarṇakavati - santuṣṭatarṇakavatī -

Adverb -santuṣṭatarṇakavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria