Declension table of santuṣṭa

Deva

MasculineSingularDualPlural
Nominativesantuṣṭaḥ santuṣṭau santuṣṭāḥ
Vocativesantuṣṭa santuṣṭau santuṣṭāḥ
Accusativesantuṣṭam santuṣṭau santuṣṭān
Instrumentalsantuṣṭena santuṣṭābhyām santuṣṭaiḥ santuṣṭebhiḥ
Dativesantuṣṭāya santuṣṭābhyām santuṣṭebhyaḥ
Ablativesantuṣṭāt santuṣṭābhyām santuṣṭebhyaḥ
Genitivesantuṣṭasya santuṣṭayoḥ santuṣṭānām
Locativesantuṣṭe santuṣṭayoḥ santuṣṭeṣu

Compound santuṣṭa -

Adverb -santuṣṭam -santuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria