Declension table of ?santrastagocarā

Deva

FeminineSingularDualPlural
Nominativesantrastagocarā santrastagocare santrastagocarāḥ
Vocativesantrastagocare santrastagocare santrastagocarāḥ
Accusativesantrastagocarām santrastagocare santrastagocarāḥ
Instrumentalsantrastagocarayā santrastagocarābhyām santrastagocarābhiḥ
Dativesantrastagocarāyai santrastagocarābhyām santrastagocarābhyaḥ
Ablativesantrastagocarāyāḥ santrastagocarābhyām santrastagocarābhyaḥ
Genitivesantrastagocarāyāḥ santrastagocarayoḥ santrastagocarāṇām
Locativesantrastagocarāyām santrastagocarayoḥ santrastagocarāsu

Adverb -santrastagocaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria