Declension table of santrastagocarāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | santrastagocarā | santrastagocare | santrastagocarāḥ |
Vocative | santrastagocare | santrastagocare | santrastagocarāḥ |
Accusative | santrastagocarām | santrastagocare | santrastagocarāḥ |
Instrumental | santrastagocarayā | santrastagocarābhyām | santrastagocarābhiḥ |
Dative | santrastagocarāyai | santrastagocarābhyām | santrastagocarābhyaḥ |
Ablative | santrastagocarāyāḥ | santrastagocarābhyām | santrastagocarābhyaḥ |
Genitive | santrastagocarāyāḥ | santrastagocarayoḥ | santrastagocarāṇām |
Locative | santrastagocarāyām | santrastagocarayoḥ | santrastagocarāsu |