Declension table of ?santrastagocara

Deva

NeuterSingularDualPlural
Nominativesantrastagocaram santrastagocare santrastagocarāṇi
Vocativesantrastagocara santrastagocare santrastagocarāṇi
Accusativesantrastagocaram santrastagocare santrastagocarāṇi
Instrumentalsantrastagocareṇa santrastagocarābhyām santrastagocaraiḥ
Dativesantrastagocarāya santrastagocarābhyām santrastagocarebhyaḥ
Ablativesantrastagocarāt santrastagocarābhyām santrastagocarebhyaḥ
Genitivesantrastagocarasya santrastagocarayoḥ santrastagocarāṇām
Locativesantrastagocare santrastagocarayoḥ santrastagocareṣu

Compound santrastagocara -

Adverb -santrastagocaram -santrastagocarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria