Declension table of santrastagocaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | santrastagocaram | santrastagocare | santrastagocarāṇi |
Vocative | santrastagocara | santrastagocare | santrastagocarāṇi |
Accusative | santrastagocaram | santrastagocare | santrastagocarāṇi |
Instrumental | santrastagocareṇa | santrastagocarābhyām | santrastagocaraiḥ |
Dative | santrastagocarāya | santrastagocarābhyām | santrastagocarebhyaḥ |
Ablative | santrastagocarāt | santrastagocarābhyām | santrastagocarebhyaḥ |
Genitive | santrastagocarasya | santrastagocarayoḥ | santrastagocarāṇām |
Locative | santrastagocare | santrastagocarayoḥ | santrastagocareṣu |