Declension table of santrastagocara

Deva

MasculineSingularDualPlural
Nominativesantrastagocaraḥ santrastagocarau santrastagocarāḥ
Vocativesantrastagocara santrastagocarau santrastagocarāḥ
Accusativesantrastagocaram santrastagocarau santrastagocarān
Instrumentalsantrastagocareṇa santrastagocarābhyām santrastagocaraiḥ
Dativesantrastagocarāya santrastagocarābhyām santrastagocarebhyaḥ
Ablativesantrastagocarāt santrastagocarābhyām santrastagocarebhyaḥ
Genitivesantrastagocarasya santrastagocarayoḥ santrastagocarāṇām
Locativesantrastagocare santrastagocarayoḥ santrastagocareṣu

Compound santrastagocara -

Adverb -santrastagocaram -santrastagocarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria