Declension table of ?santrasta

Deva

NeuterSingularDualPlural
Nominativesantrastam santraste santrastāni
Vocativesantrasta santraste santrastāni
Accusativesantrastam santraste santrastāni
Instrumentalsantrastena santrastābhyām santrastaiḥ
Dativesantrastāya santrastābhyām santrastebhyaḥ
Ablativesantrastāt santrastābhyām santrastebhyaḥ
Genitivesantrastasya santrastayoḥ santrastānām
Locativesantraste santrastayoḥ santrasteṣu

Compound santrasta -

Adverb -santrastam -santrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria