Declension table of ?santrasta

Deva

MasculineSingularDualPlural
Nominativesantrastaḥ santrastau santrastāḥ
Vocativesantrasta santrastau santrastāḥ
Accusativesantrastam santrastau santrastān
Instrumentalsantrastena santrastābhyām santrastaiḥ santrastebhiḥ
Dativesantrastāya santrastābhyām santrastebhyaḥ
Ablativesantrastāt santrastābhyām santrastebhyaḥ
Genitivesantrastasya santrastayoḥ santrastānām
Locativesantraste santrastayoḥ santrasteṣu

Compound santrasta -

Adverb -santrastam -santrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria