Declension table of ?santrāsita

Deva

MasculineSingularDualPlural
Nominativesantrāsitaḥ santrāsitau santrāsitāḥ
Vocativesantrāsita santrāsitau santrāsitāḥ
Accusativesantrāsitam santrāsitau santrāsitān
Instrumentalsantrāsitena santrāsitābhyām santrāsitaiḥ santrāsitebhiḥ
Dativesantrāsitāya santrāsitābhyām santrāsitebhyaḥ
Ablativesantrāsitāt santrāsitābhyām santrāsitebhyaḥ
Genitivesantrāsitasya santrāsitayoḥ santrāsitānām
Locativesantrāsite santrāsitayoḥ santrāsiteṣu

Compound santrāsita -

Adverb -santrāsitam -santrāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria