Declension table of ?santrāsana

Deva

NeuterSingularDualPlural
Nominativesantrāsanam santrāsane santrāsanāni
Vocativesantrāsana santrāsane santrāsanāni
Accusativesantrāsanam santrāsane santrāsanāni
Instrumentalsantrāsanena santrāsanābhyām santrāsanaiḥ
Dativesantrāsanāya santrāsanābhyām santrāsanebhyaḥ
Ablativesantrāsanāt santrāsanābhyām santrāsanebhyaḥ
Genitivesantrāsanasya santrāsanayoḥ santrāsanānām
Locativesantrāsane santrāsanayoḥ santrāsaneṣu

Compound santrāsana -

Adverb -santrāsanam -santrāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria