Declension table of ?santodin

Deva

MasculineSingularDualPlural
Nominativesantodī santodinau santodinaḥ
Vocativesantodin santodinau santodinaḥ
Accusativesantodinam santodinau santodinaḥ
Instrumentalsantodinā santodibhyām santodibhiḥ
Dativesantodine santodibhyām santodibhyaḥ
Ablativesantodinaḥ santodibhyām santodibhyaḥ
Genitivesantodinaḥ santodinoḥ santodinām
Locativesantodini santodinoḥ santodiṣu

Compound santodi -

Adverb -santodi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria