Declension table of ?santoṣya

Deva

NeuterSingularDualPlural
Nominativesantoṣyam santoṣye santoṣyāṇi
Vocativesantoṣya santoṣye santoṣyāṇi
Accusativesantoṣyam santoṣye santoṣyāṇi
Instrumentalsantoṣyeṇa santoṣyābhyām santoṣyaiḥ
Dativesantoṣyāya santoṣyābhyām santoṣyebhyaḥ
Ablativesantoṣyāt santoṣyābhyām santoṣyebhyaḥ
Genitivesantoṣyasya santoṣyayoḥ santoṣyāṇām
Locativesantoṣye santoṣyayoḥ santoṣyeṣu

Compound santoṣya -

Adverb -santoṣyam -santoṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria