Declension table of ?santoṣya

Deva

MasculineSingularDualPlural
Nominativesantoṣyaḥ santoṣyau santoṣyāḥ
Vocativesantoṣya santoṣyau santoṣyāḥ
Accusativesantoṣyam santoṣyau santoṣyān
Instrumentalsantoṣyeṇa santoṣyābhyām santoṣyaiḥ santoṣyebhiḥ
Dativesantoṣyāya santoṣyābhyām santoṣyebhyaḥ
Ablativesantoṣyāt santoṣyābhyām santoṣyebhyaḥ
Genitivesantoṣyasya santoṣyayoḥ santoṣyāṇām
Locativesantoṣye santoṣyayoḥ santoṣyeṣu

Compound santoṣya -

Adverb -santoṣyam -santoṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria