Declension table of santoṣita

Deva

MasculineSingularDualPlural
Nominativesantoṣitaḥ santoṣitau santoṣitāḥ
Vocativesantoṣita santoṣitau santoṣitāḥ
Accusativesantoṣitam santoṣitau santoṣitān
Instrumentalsantoṣitena santoṣitābhyām santoṣitaiḥ
Dativesantoṣitāya santoṣitābhyām santoṣitebhyaḥ
Ablativesantoṣitāt santoṣitābhyām santoṣitebhyaḥ
Genitivesantoṣitasya santoṣitayoḥ santoṣitānām
Locativesantoṣite santoṣitayoḥ santoṣiteṣu

Compound santoṣita -

Adverb -santoṣitam -santoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria