Declension table of ?santoṣin

Deva

MasculineSingularDualPlural
Nominativesantoṣī santoṣiṇau santoṣiṇaḥ
Vocativesantoṣin santoṣiṇau santoṣiṇaḥ
Accusativesantoṣiṇam santoṣiṇau santoṣiṇaḥ
Instrumentalsantoṣiṇā santoṣibhyām santoṣibhiḥ
Dativesantoṣiṇe santoṣibhyām santoṣibhyaḥ
Ablativesantoṣiṇaḥ santoṣibhyām santoṣibhyaḥ
Genitivesantoṣiṇaḥ santoṣiṇoḥ santoṣiṇām
Locativesantoṣiṇi santoṣiṇoḥ santoṣiṣu

Compound santoṣi -

Adverb -santoṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria