Declension table of ?santoṣavatā

Deva

FeminineSingularDualPlural
Nominativesantoṣavatā santoṣavate santoṣavatāḥ
Vocativesantoṣavate santoṣavate santoṣavatāḥ
Accusativesantoṣavatām santoṣavate santoṣavatāḥ
Instrumentalsantoṣavatayā santoṣavatābhyām santoṣavatābhiḥ
Dativesantoṣavatāyai santoṣavatābhyām santoṣavatābhyaḥ
Ablativesantoṣavatāyāḥ santoṣavatābhyām santoṣavatābhyaḥ
Genitivesantoṣavatāyāḥ santoṣavatayoḥ santoṣavatānām
Locativesantoṣavatāyām santoṣavatayoḥ santoṣavatāsu

Adverb -santoṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria