Declension table of ?santoṣavat

Deva

NeuterSingularDualPlural
Nominativesantoṣavat santoṣavantī santoṣavatī santoṣavanti
Vocativesantoṣavat santoṣavantī santoṣavatī santoṣavanti
Accusativesantoṣavat santoṣavantī santoṣavatī santoṣavanti
Instrumentalsantoṣavatā santoṣavadbhyām santoṣavadbhiḥ
Dativesantoṣavate santoṣavadbhyām santoṣavadbhyaḥ
Ablativesantoṣavataḥ santoṣavadbhyām santoṣavadbhyaḥ
Genitivesantoṣavataḥ santoṣavatoḥ santoṣavatām
Locativesantoṣavati santoṣavatoḥ santoṣavatsu

Adverb -santoṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria