Declension table of ?santoṣavat

Deva

MasculineSingularDualPlural
Nominativesantoṣavān santoṣavantau santoṣavantaḥ
Vocativesantoṣavan santoṣavantau santoṣavantaḥ
Accusativesantoṣavantam santoṣavantau santoṣavataḥ
Instrumentalsantoṣavatā santoṣavadbhyām santoṣavadbhiḥ
Dativesantoṣavate santoṣavadbhyām santoṣavadbhyaḥ
Ablativesantoṣavataḥ santoṣavadbhyām santoṣavadbhyaḥ
Genitivesantoṣavataḥ santoṣavatoḥ santoṣavatām
Locativesantoṣavati santoṣavatoḥ santoṣavatsu

Compound santoṣavat -

Adverb -santoṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria