Declension table of ?santoṣaka

Deva

NeuterSingularDualPlural
Nominativesantoṣakam santoṣake santoṣakāṇi
Vocativesantoṣaka santoṣake santoṣakāṇi
Accusativesantoṣakam santoṣake santoṣakāṇi
Instrumentalsantoṣakeṇa santoṣakābhyām santoṣakaiḥ
Dativesantoṣakāya santoṣakābhyām santoṣakebhyaḥ
Ablativesantoṣakāt santoṣakābhyām santoṣakebhyaḥ
Genitivesantoṣakasya santoṣakayoḥ santoṣakāṇām
Locativesantoṣake santoṣakayoḥ santoṣakeṣu

Compound santoṣaka -

Adverb -santoṣakam -santoṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria