Declension table of ?santoṣaka

Deva

MasculineSingularDualPlural
Nominativesantoṣakaḥ santoṣakau santoṣakāḥ
Vocativesantoṣaka santoṣakau santoṣakāḥ
Accusativesantoṣakam santoṣakau santoṣakān
Instrumentalsantoṣakeṇa santoṣakābhyām santoṣakaiḥ santoṣakebhiḥ
Dativesantoṣakāya santoṣakābhyām santoṣakebhyaḥ
Ablativesantoṣakāt santoṣakābhyām santoṣakebhyaḥ
Genitivesantoṣakasya santoṣakayoḥ santoṣakāṇām
Locativesantoṣake santoṣakayoḥ santoṣakeṣu

Compound santoṣaka -

Adverb -santoṣakam -santoṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria