Declension table of ?santoṣaṇīyarūpā

Deva

FeminineSingularDualPlural
Nominativesantoṣaṇīyarūpā santoṣaṇīyarūpe santoṣaṇīyarūpāḥ
Vocativesantoṣaṇīyarūpe santoṣaṇīyarūpe santoṣaṇīyarūpāḥ
Accusativesantoṣaṇīyarūpām santoṣaṇīyarūpe santoṣaṇīyarūpāḥ
Instrumentalsantoṣaṇīyarūpayā santoṣaṇīyarūpābhyām santoṣaṇīyarūpābhiḥ
Dativesantoṣaṇīyarūpāyai santoṣaṇīyarūpābhyām santoṣaṇīyarūpābhyaḥ
Ablativesantoṣaṇīyarūpāyāḥ santoṣaṇīyarūpābhyām santoṣaṇīyarūpābhyaḥ
Genitivesantoṣaṇīyarūpāyāḥ santoṣaṇīyarūpayoḥ santoṣaṇīyarūpāṇām
Locativesantoṣaṇīyarūpāyām santoṣaṇīyarūpayoḥ santoṣaṇīyarūpāsu

Adverb -santoṣaṇīyarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria